Sanskrit tools

Sanskrit declension


Declension of अप्राप्तयौवना aprāptayauvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तयौवना aprāptayauvanā
अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनाः aprāptayauvanāḥ
Vocative अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनाः aprāptayauvanāḥ
Accusative अप्राप्तयौवनाम् aprāptayauvanām
अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनाः aprāptayauvanāḥ
Instrumental अप्राप्तयौवनया aprāptayauvanayā
अप्राप्तयौवनाभ्याम् aprāptayauvanābhyām
अप्राप्तयौवनाभिः aprāptayauvanābhiḥ
Dative अप्राप्तयौवनायै aprāptayauvanāyai
अप्राप्तयौवनाभ्याम् aprāptayauvanābhyām
अप्राप्तयौवनाभ्यः aprāptayauvanābhyaḥ
Ablative अप्राप्तयौवनायाः aprāptayauvanāyāḥ
अप्राप्तयौवनाभ्याम् aprāptayauvanābhyām
अप्राप्तयौवनाभ्यः aprāptayauvanābhyaḥ
Genitive अप्राप्तयौवनायाः aprāptayauvanāyāḥ
अप्राप्तयौवनयोः aprāptayauvanayoḥ
अप्राप्तयौवनानाम् aprāptayauvanānām
Locative अप्राप्तयौवनायाम् aprāptayauvanāyām
अप्राप्तयौवनयोः aprāptayauvanayoḥ
अप्राप्तयौवनासु aprāptayauvanāsu