| Singular | Dual | Plural |
Nominativo |
अप्राप्तयौवना
aprāptayauvanā
|
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनाः
aprāptayauvanāḥ
|
Vocativo |
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनाः
aprāptayauvanāḥ
|
Acusativo |
अप्राप्तयौवनाम्
aprāptayauvanām
|
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनाः
aprāptayauvanāḥ
|
Instrumental |
अप्राप्तयौवनया
aprāptayauvanayā
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनाभिः
aprāptayauvanābhiḥ
|
Dativo |
अप्राप्तयौवनायै
aprāptayauvanāyai
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनाभ्यः
aprāptayauvanābhyaḥ
|
Ablativo |
अप्राप्तयौवनायाः
aprāptayauvanāyāḥ
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनाभ्यः
aprāptayauvanābhyaḥ
|
Genitivo |
अप्राप्तयौवनायाः
aprāptayauvanāyāḥ
|
अप्राप्तयौवनयोः
aprāptayauvanayoḥ
|
अप्राप्तयौवनानाम्
aprāptayauvanānām
|
Locativo |
अप्राप्तयौवनायाम्
aprāptayauvanāyām
|
अप्राप्तयौवनयोः
aprāptayauvanayoḥ
|
अप्राप्तयौवनासु
aprāptayauvanāsu
|