Sanskrit tools

Sanskrit declension


Declension of अप्राप्तविकल्प aprāptavikalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तविकल्पः aprāptavikalpaḥ
अप्राप्तविकल्पौ aprāptavikalpau
अप्राप्तविकल्पाः aprāptavikalpāḥ
Vocative अप्राप्तविकल्प aprāptavikalpa
अप्राप्तविकल्पौ aprāptavikalpau
अप्राप्तविकल्पाः aprāptavikalpāḥ
Accusative अप्राप्तविकल्पम् aprāptavikalpam
अप्राप्तविकल्पौ aprāptavikalpau
अप्राप्तविकल्पान् aprāptavikalpān
Instrumental अप्राप्तविकल्पेन aprāptavikalpena
अप्राप्तविकल्पाभ्याम् aprāptavikalpābhyām
अप्राप्तविकल्पैः aprāptavikalpaiḥ
Dative अप्राप्तविकल्पाय aprāptavikalpāya
अप्राप्तविकल्पाभ्याम् aprāptavikalpābhyām
अप्राप्तविकल्पेभ्यः aprāptavikalpebhyaḥ
Ablative अप्राप्तविकल्पात् aprāptavikalpāt
अप्राप्तविकल्पाभ्याम् aprāptavikalpābhyām
अप्राप्तविकल्पेभ्यः aprāptavikalpebhyaḥ
Genitive अप्राप्तविकल्पस्य aprāptavikalpasya
अप्राप्तविकल्पयोः aprāptavikalpayoḥ
अप्राप्तविकल्पानाम् aprāptavikalpānām
Locative अप्राप्तविकल्पे aprāptavikalpe
अप्राप्तविकल्पयोः aprāptavikalpayoḥ
अप्राप्तविकल्पेषु aprāptavikalpeṣu