| Singular | Dual | Plural |
Nominativo |
अप्राप्तविकल्पः
aprāptavikalpaḥ
|
अप्राप्तविकल्पौ
aprāptavikalpau
|
अप्राप्तविकल्पाः
aprāptavikalpāḥ
|
Vocativo |
अप्राप्तविकल्प
aprāptavikalpa
|
अप्राप्तविकल्पौ
aprāptavikalpau
|
अप्राप्तविकल्पाः
aprāptavikalpāḥ
|
Acusativo |
अप्राप्तविकल्पम्
aprāptavikalpam
|
अप्राप्तविकल्पौ
aprāptavikalpau
|
अप्राप्तविकल्पान्
aprāptavikalpān
|
Instrumental |
अप्राप्तविकल्पेन
aprāptavikalpena
|
अप्राप्तविकल्पाभ्याम्
aprāptavikalpābhyām
|
अप्राप्तविकल्पैः
aprāptavikalpaiḥ
|
Dativo |
अप्राप्तविकल्पाय
aprāptavikalpāya
|
अप्राप्तविकल्पाभ्याम्
aprāptavikalpābhyām
|
अप्राप्तविकल्पेभ्यः
aprāptavikalpebhyaḥ
|
Ablativo |
अप्राप्तविकल्पात्
aprāptavikalpāt
|
अप्राप्तविकल्पाभ्याम्
aprāptavikalpābhyām
|
अप्राप्तविकल्पेभ्यः
aprāptavikalpebhyaḥ
|
Genitivo |
अप्राप्तविकल्पस्य
aprāptavikalpasya
|
अप्राप्तविकल्पयोः
aprāptavikalpayoḥ
|
अप्राप्तविकल्पानाम्
aprāptavikalpānām
|
Locativo |
अप्राप्तविकल्पे
aprāptavikalpe
|
अप्राप्तविकल्पयोः
aprāptavikalpayoḥ
|
अप्राप्तविकल्पेषु
aprāptavikalpeṣu
|