Sanskrit tools

Sanskrit declension


Declension of अप्राप्तव्यवहार aprāptavyavahāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तव्यवहारः aprāptavyavahāraḥ
अप्राप्तव्यवहारौ aprāptavyavahārau
अप्राप्तव्यवहाराः aprāptavyavahārāḥ
Vocative अप्राप्तव्यवहार aprāptavyavahāra
अप्राप्तव्यवहारौ aprāptavyavahārau
अप्राप्तव्यवहाराः aprāptavyavahārāḥ
Accusative अप्राप्तव्यवहारम् aprāptavyavahāram
अप्राप्तव्यवहारौ aprāptavyavahārau
अप्राप्तव्यवहारान् aprāptavyavahārān
Instrumental अप्राप्तव्यवहारेण aprāptavyavahāreṇa
अप्राप्तव्यवहाराभ्याम् aprāptavyavahārābhyām
अप्राप्तव्यवहारैः aprāptavyavahāraiḥ
Dative अप्राप्तव्यवहाराय aprāptavyavahārāya
अप्राप्तव्यवहाराभ्याम् aprāptavyavahārābhyām
अप्राप्तव्यवहारेभ्यः aprāptavyavahārebhyaḥ
Ablative अप्राप्तव्यवहारात् aprāptavyavahārāt
अप्राप्तव्यवहाराभ्याम् aprāptavyavahārābhyām
अप्राप्तव्यवहारेभ्यः aprāptavyavahārebhyaḥ
Genitive अप्राप्तव्यवहारस्य aprāptavyavahārasya
अप्राप्तव्यवहारयोः aprāptavyavahārayoḥ
अप्राप्तव्यवहाराणाम् aprāptavyavahārāṇām
Locative अप्राप्तव्यवहारे aprāptavyavahāre
अप्राप्तव्यवहारयोः aprāptavyavahārayoḥ
अप्राप्तव्यवहारेषु aprāptavyavahāreṣu