| Singular | Dual | Plural |
Nominativo |
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
Vocativo |
अप्राप्तव्यवहार
aprāptavyavahāra
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
Acusativo |
अप्राप्तव्यवहारम्
aprāptavyavahāram
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहारान्
aprāptavyavahārān
|
Instrumental |
अप्राप्तव्यवहारेण
aprāptavyavahāreṇa
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहारैः
aprāptavyavahāraiḥ
|
Dativo |
अप्राप्तव्यवहाराय
aprāptavyavahārāya
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहारेभ्यः
aprāptavyavahārebhyaḥ
|
Ablativo |
अप्राप्तव्यवहारात्
aprāptavyavahārāt
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहारेभ्यः
aprāptavyavahārebhyaḥ
|
Genitivo |
अप्राप्तव्यवहारस्य
aprāptavyavahārasya
|
अप्राप्तव्यवहारयोः
aprāptavyavahārayoḥ
|
अप्राप्तव्यवहाराणाम्
aprāptavyavahārāṇām
|
Locativo |
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहारयोः
aprāptavyavahārayoḥ
|
अप्राप्तव्यवहारेषु
aprāptavyavahāreṣu
|