Sanskrit tools

Sanskrit declension


Declension of अप्राप्तव्यवहारा aprāptavyavahārā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तव्यवहाराः aprāptavyavahārāḥ
अप्राप्तव्यवहारौ aprāptavyavahārau
अप्राप्तव्यवहाराः aprāptavyavahārāḥ
Vocative अप्राप्तव्यवहाराः aprāptavyavahārāḥ
अप्राप्तव्यवहारौ aprāptavyavahārau
अप्राप्तव्यवहाराः aprāptavyavahārāḥ
Accusative अप्राप्तव्यवहाराम् aprāptavyavahārām
अप्राप्तव्यवहारौ aprāptavyavahārau
अप्राप्तव्यवहारः aprāptavyavahāraḥ
Instrumental अप्राप्तव्यवहारा aprāptavyavahārā
अप्राप्तव्यवहाराभ्याम् aprāptavyavahārābhyām
अप्राप्तव्यवहाराभिः aprāptavyavahārābhiḥ
Dative अप्राप्तव्यवहारे aprāptavyavahāre
अप्राप्तव्यवहाराभ्याम् aprāptavyavahārābhyām
अप्राप्तव्यवहाराभ्यः aprāptavyavahārābhyaḥ
Ablative अप्राप्तव्यवहारः aprāptavyavahāraḥ
अप्राप्तव्यवहाराभ्याम् aprāptavyavahārābhyām
अप्राप्तव्यवहाराभ्यः aprāptavyavahārābhyaḥ
Genitive अप्राप्तव्यवहारः aprāptavyavahāraḥ
अप्राप्तव्यवहारोः aprāptavyavahāroḥ
अप्राप्तव्यवहाराम् aprāptavyavahārām
Locative अप्राप्तव्यवहारि aprāptavyavahāri
अप्राप्तव्यवहारोः aprāptavyavahāroḥ
अप्राप्तव्यवहारासु aprāptavyavahārāsu