| Singular | Dual | Plural |
Nominative |
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
Vocative |
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
Accusative |
अप्राप्तव्यवहाराम्
aprāptavyavahārām
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
Instrumental |
अप्राप्तव्यवहारा
aprāptavyavahārā
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहाराभिः
aprāptavyavahārābhiḥ
|
Dative |
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहाराभ्यः
aprāptavyavahārābhyaḥ
|
Ablative |
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहाराभ्यः
aprāptavyavahārābhyaḥ
|
Genitive |
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
अप्राप्तव्यवहारोः
aprāptavyavahāroḥ
|
अप्राप्तव्यवहाराम्
aprāptavyavahārām
|
Locative |
अप्राप्तव्यवहारि
aprāptavyavahāri
|
अप्राप्तव्यवहारोः
aprāptavyavahāroḥ
|
अप्राप्तव्यवहारासु
aprāptavyavahārāsu
|