| Singular | Dual | Plural |
Nominativo |
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
Vocativo |
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहाराः
aprāptavyavahārāḥ
|
Acusativo |
अप्राप्तव्यवहाराम्
aprāptavyavahārām
|
अप्राप्तव्यवहारौ
aprāptavyavahārau
|
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
Instrumental |
अप्राप्तव्यवहारा
aprāptavyavahārā
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहाराभिः
aprāptavyavahārābhiḥ
|
Dativo |
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहाराभ्यः
aprāptavyavahārābhyaḥ
|
Ablativo |
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहाराभ्यः
aprāptavyavahārābhyaḥ
|
Genitivo |
अप्राप्तव्यवहारः
aprāptavyavahāraḥ
|
अप्राप्तव्यवहारोः
aprāptavyavahāroḥ
|
अप्राप्तव्यवहाराम्
aprāptavyavahārām
|
Locativo |
अप्राप्तव्यवहारि
aprāptavyavahāri
|
अप्राप्तव्यवहारोः
aprāptavyavahāroḥ
|
अप्राप्तव्यवहारासु
aprāptavyavahārāsu
|