| Singular | Dual | Plural |
Nominative |
अप्राप्यः
aprāpyaḥ
|
अप्राप्यौ
aprāpyau
|
अप्राप्याः
aprāpyāḥ
|
Vocative |
अप्राप्य
aprāpya
|
अप्राप्यौ
aprāpyau
|
अप्राप्याः
aprāpyāḥ
|
Accusative |
अप्राप्यम्
aprāpyam
|
अप्राप्यौ
aprāpyau
|
अप्राप्यान्
aprāpyān
|
Instrumental |
अप्राप्येण
aprāpyeṇa
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्यैः
aprāpyaiḥ
|
Dative |
अप्राप्याय
aprāpyāya
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्येभ्यः
aprāpyebhyaḥ
|
Ablative |
अप्राप्यात्
aprāpyāt
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्येभ्यः
aprāpyebhyaḥ
|
Genitive |
अप्राप्यस्य
aprāpyasya
|
अप्राप्ययोः
aprāpyayoḥ
|
अप्राप्याणाम्
aprāpyāṇām
|
Locative |
अप्राप्ये
aprāpye
|
अप्राप्ययोः
aprāpyayoḥ
|
अप्राप्येषु
aprāpyeṣu
|