| Singular | Dual | Plural |
Nominativo |
अप्राप्यः
aprāpyaḥ
|
अप्राप्यौ
aprāpyau
|
अप्राप्याः
aprāpyāḥ
|
Vocativo |
अप्राप्य
aprāpya
|
अप्राप्यौ
aprāpyau
|
अप्राप्याः
aprāpyāḥ
|
Acusativo |
अप्राप्यम्
aprāpyam
|
अप्राप्यौ
aprāpyau
|
अप्राप्यान्
aprāpyān
|
Instrumental |
अप्राप्येण
aprāpyeṇa
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्यैः
aprāpyaiḥ
|
Dativo |
अप्राप्याय
aprāpyāya
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्येभ्यः
aprāpyebhyaḥ
|
Ablativo |
अप्राप्यात्
aprāpyāt
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्येभ्यः
aprāpyebhyaḥ
|
Genitivo |
अप्राप्यस्य
aprāpyasya
|
अप्राप्ययोः
aprāpyayoḥ
|
अप्राप्याणाम्
aprāpyāṇām
|
Locativo |
अप्राप्ये
aprāpye
|
अप्राप्ययोः
aprāpyayoḥ
|
अप्राप्येषु
aprāpyeṣu
|