| Singular | Dual | Plural |
Nominative |
अप्राप्यकारी
aprāpyakārī
|
अप्राप्यकारिणौ
aprāpyakāriṇau
|
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
Vocative |
अप्राप्यकारिन्
aprāpyakārin
|
अप्राप्यकारिणौ
aprāpyakāriṇau
|
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
Accusative |
अप्राप्यकारिणम्
aprāpyakāriṇam
|
अप्राप्यकारिणौ
aprāpyakāriṇau
|
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
Instrumental |
अप्राप्यकारिणा
aprāpyakāriṇā
|
अप्राप्यकारिभ्याम्
aprāpyakāribhyām
|
अप्राप्यकारिभिः
aprāpyakāribhiḥ
|
Dative |
अप्राप्यकारिणे
aprāpyakāriṇe
|
अप्राप्यकारिभ्याम्
aprāpyakāribhyām
|
अप्राप्यकारिभ्यः
aprāpyakāribhyaḥ
|
Ablative |
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
अप्राप्यकारिभ्याम्
aprāpyakāribhyām
|
अप्राप्यकारिभ्यः
aprāpyakāribhyaḥ
|
Genitive |
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
अप्राप्यकारिणोः
aprāpyakāriṇoḥ
|
अप्राप्यकारिणम्
aprāpyakāriṇam
|
Locative |
अप्राप्यकारिणि
aprāpyakāriṇi
|
अप्राप्यकारिणोः
aprāpyakāriṇoḥ
|
अप्राप्यकारिषु
aprāpyakāriṣu
|