| Singular | Dual | Plural |
Nominativo |
अप्राप्यकारी
aprāpyakārī
|
अप्राप्यकारिणौ
aprāpyakāriṇau
|
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
Vocativo |
अप्राप्यकारिन्
aprāpyakārin
|
अप्राप्यकारिणौ
aprāpyakāriṇau
|
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
Acusativo |
अप्राप्यकारिणम्
aprāpyakāriṇam
|
अप्राप्यकारिणौ
aprāpyakāriṇau
|
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
Instrumental |
अप्राप्यकारिणा
aprāpyakāriṇā
|
अप्राप्यकारिभ्याम्
aprāpyakāribhyām
|
अप्राप्यकारिभिः
aprāpyakāribhiḥ
|
Dativo |
अप्राप्यकारिणे
aprāpyakāriṇe
|
अप्राप्यकारिभ्याम्
aprāpyakāribhyām
|
अप्राप्यकारिभ्यः
aprāpyakāribhyaḥ
|
Ablativo |
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
अप्राप्यकारिभ्याम्
aprāpyakāribhyām
|
अप्राप्यकारिभ्यः
aprāpyakāribhyaḥ
|
Genitivo |
अप्राप्यकारिणः
aprāpyakāriṇaḥ
|
अप्राप्यकारिणोः
aprāpyakāriṇoḥ
|
अप्राप्यकारिणम्
aprāpyakāriṇam
|
Locativo |
अप्राप्यकारिणि
aprāpyakāriṇi
|
अप्राप्यकारिणोः
aprāpyakāriṇoḥ
|
अप्राप्यकारिषु
aprāpyakāriṣu
|