Sanskrit tools

Sanskrit declension


Declension of अप्राप्यग्रहण aprāpyagrahaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्यग्रहणम् aprāpyagrahaṇam
अप्राप्यग्रहणे aprāpyagrahaṇe
अप्राप्यग्रहणानि aprāpyagrahaṇāni
Vocative अप्राप्यग्रहण aprāpyagrahaṇa
अप्राप्यग्रहणे aprāpyagrahaṇe
अप्राप्यग्रहणानि aprāpyagrahaṇāni
Accusative अप्राप्यग्रहणम् aprāpyagrahaṇam
अप्राप्यग्रहणे aprāpyagrahaṇe
अप्राप्यग्रहणानि aprāpyagrahaṇāni
Instrumental अप्राप्यग्रहणेन aprāpyagrahaṇena
अप्राप्यग्रहणाभ्याम् aprāpyagrahaṇābhyām
अप्राप्यग्रहणैः aprāpyagrahaṇaiḥ
Dative अप्राप्यग्रहणाय aprāpyagrahaṇāya
अप्राप्यग्रहणाभ्याम् aprāpyagrahaṇābhyām
अप्राप्यग्रहणेभ्यः aprāpyagrahaṇebhyaḥ
Ablative अप्राप्यग्रहणात् aprāpyagrahaṇāt
अप्राप्यग्रहणाभ्याम् aprāpyagrahaṇābhyām
अप्राप्यग्रहणेभ्यः aprāpyagrahaṇebhyaḥ
Genitive अप्राप्यग्रहणस्य aprāpyagrahaṇasya
अप्राप्यग्रहणयोः aprāpyagrahaṇayoḥ
अप्राप्यग्रहणानाम् aprāpyagrahaṇānām
Locative अप्राप्यग्रहणे aprāpyagrahaṇe
अप्राप्यग्रहणयोः aprāpyagrahaṇayoḥ
अप्राप्यग्रहणेषु aprāpyagrahaṇeṣu