| Singular | Dual | Plural |
Nominativo |
अप्राप्यग्रहणम्
aprāpyagrahaṇam
|
अप्राप्यग्रहणे
aprāpyagrahaṇe
|
अप्राप्यग्रहणानि
aprāpyagrahaṇāni
|
Vocativo |
अप्राप्यग्रहण
aprāpyagrahaṇa
|
अप्राप्यग्रहणे
aprāpyagrahaṇe
|
अप्राप्यग्रहणानि
aprāpyagrahaṇāni
|
Acusativo |
अप्राप्यग्रहणम्
aprāpyagrahaṇam
|
अप्राप्यग्रहणे
aprāpyagrahaṇe
|
अप्राप्यग्रहणानि
aprāpyagrahaṇāni
|
Instrumental |
अप्राप्यग्रहणेन
aprāpyagrahaṇena
|
अप्राप्यग्रहणाभ्याम्
aprāpyagrahaṇābhyām
|
अप्राप्यग्रहणैः
aprāpyagrahaṇaiḥ
|
Dativo |
अप्राप्यग्रहणाय
aprāpyagrahaṇāya
|
अप्राप्यग्रहणाभ्याम्
aprāpyagrahaṇābhyām
|
अप्राप्यग्रहणेभ्यः
aprāpyagrahaṇebhyaḥ
|
Ablativo |
अप्राप्यग्रहणात्
aprāpyagrahaṇāt
|
अप्राप्यग्रहणाभ्याम्
aprāpyagrahaṇābhyām
|
अप्राप्यग्रहणेभ्यः
aprāpyagrahaṇebhyaḥ
|
Genitivo |
अप्राप्यग्रहणस्य
aprāpyagrahaṇasya
|
अप्राप्यग्रहणयोः
aprāpyagrahaṇayoḥ
|
अप्राप्यग्रहणानाम्
aprāpyagrahaṇānām
|
Locativo |
अप्राप्यग्रहणे
aprāpyagrahaṇe
|
अप्राप्यग्रहणयोः
aprāpyagrahaṇayoḥ
|
अप्राप्यग्रहणेषु
aprāpyagrahaṇeṣu
|