Sanskrit tools

Sanskrit declension


Declension of अप्रामाणिक aprāmāṇika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रामाणिकम् aprāmāṇikam
अप्रामाणिके aprāmāṇike
अप्रामाणिकानि aprāmāṇikāni
Vocative अप्रामाणिक aprāmāṇika
अप्रामाणिके aprāmāṇike
अप्रामाणिकानि aprāmāṇikāni
Accusative अप्रामाणिकम् aprāmāṇikam
अप्रामाणिके aprāmāṇike
अप्रामाणिकानि aprāmāṇikāni
Instrumental अप्रामाणिकेन aprāmāṇikena
अप्रामाणिकाभ्याम् aprāmāṇikābhyām
अप्रामाणिकैः aprāmāṇikaiḥ
Dative अप्रामाणिकाय aprāmāṇikāya
अप्रामाणिकाभ्याम् aprāmāṇikābhyām
अप्रामाणिकेभ्यः aprāmāṇikebhyaḥ
Ablative अप्रामाणिकात् aprāmāṇikāt
अप्रामाणिकाभ्याम् aprāmāṇikābhyām
अप्रामाणिकेभ्यः aprāmāṇikebhyaḥ
Genitive अप्रामाणिकस्य aprāmāṇikasya
अप्रामाणिकयोः aprāmāṇikayoḥ
अप्रामाणिकानाम् aprāmāṇikānām
Locative अप्रामाणिके aprāmāṇike
अप्रामाणिकयोः aprāmāṇikayoḥ
अप्रामाणिकेषु aprāmāṇikeṣu