| Singular | Dual | Plural |
Nominativo |
अप्रामाणिकम्
aprāmāṇikam
|
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकानि
aprāmāṇikāni
|
Vocativo |
अप्रामाणिक
aprāmāṇika
|
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकानि
aprāmāṇikāni
|
Acusativo |
अप्रामाणिकम्
aprāmāṇikam
|
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकानि
aprāmāṇikāni
|
Instrumental |
अप्रामाणिकेन
aprāmāṇikena
|
अप्रामाणिकाभ्याम्
aprāmāṇikābhyām
|
अप्रामाणिकैः
aprāmāṇikaiḥ
|
Dativo |
अप्रामाणिकाय
aprāmāṇikāya
|
अप्रामाणिकाभ्याम्
aprāmāṇikābhyām
|
अप्रामाणिकेभ्यः
aprāmāṇikebhyaḥ
|
Ablativo |
अप्रामाणिकात्
aprāmāṇikāt
|
अप्रामाणिकाभ्याम्
aprāmāṇikābhyām
|
अप्रामाणिकेभ्यः
aprāmāṇikebhyaḥ
|
Genitivo |
अप्रामाणिकस्य
aprāmāṇikasya
|
अप्रामाणिकयोः
aprāmāṇikayoḥ
|
अप्रामाणिकानाम्
aprāmāṇikānām
|
Locativo |
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकयोः
aprāmāṇikayoḥ
|
अप्रामाणिकेषु
aprāmāṇikeṣu
|