Singular | Dual | Plural | |
Nominative |
अप्रायुः
aprāyuḥ |
अप्रायुषी
aprāyuṣī |
अप्रायूंषि
aprāyūṁṣi |
Vocative |
अप्रायुः
aprāyuḥ |
अप्रायुषी
aprāyuṣī |
अप्रायूंषि
aprāyūṁṣi |
Accusative |
अप्रायुः
aprāyuḥ |
अप्रायुषी
aprāyuṣī |
अप्रायूंषि
aprāyūṁṣi |
Instrumental |
अप्रायुषा
aprāyuṣā |
अप्रायुर्भ्याम्
aprāyurbhyām |
अप्रायुर्भिः
aprāyurbhiḥ |
Dative |
अप्रायुषे
aprāyuṣe |
अप्रायुर्भ्याम्
aprāyurbhyām |
अप्रायुर्भ्यः
aprāyurbhyaḥ |
Ablative |
अप्रायुषः
aprāyuṣaḥ |
अप्रायुर्भ्याम्
aprāyurbhyām |
अप्रायुर्भ्यः
aprāyurbhyaḥ |
Genitive |
अप्रायुषः
aprāyuṣaḥ |
अप्रायुषोः
aprāyuṣoḥ |
अप्रायुषाम्
aprāyuṣām |
Locative |
अप्रायुषि
aprāyuṣi |
अप्रायुषोः
aprāyuṣoḥ |
अप्रायुःषु
aprāyuḥṣu अप्रायुष्षु aprāyuṣṣu |