Singular | Dual | Plural | |
Nominativo |
अप्रायुः
aprāyuḥ |
अप्रायुषी
aprāyuṣī |
अप्रायूंषि
aprāyūṁṣi |
Vocativo |
अप्रायुः
aprāyuḥ |
अप्रायुषी
aprāyuṣī |
अप्रायूंषि
aprāyūṁṣi |
Acusativo |
अप्रायुः
aprāyuḥ |
अप्रायुषी
aprāyuṣī |
अप्रायूंषि
aprāyūṁṣi |
Instrumental |
अप्रायुषा
aprāyuṣā |
अप्रायुर्भ्याम्
aprāyurbhyām |
अप्रायुर्भिः
aprāyurbhiḥ |
Dativo |
अप्रायुषे
aprāyuṣe |
अप्रायुर्भ्याम्
aprāyurbhyām |
अप्रायुर्भ्यः
aprāyurbhyaḥ |
Ablativo |
अप्रायुषः
aprāyuṣaḥ |
अप्रायुर्भ्याम्
aprāyurbhyām |
अप्रायुर्भ्यः
aprāyurbhyaḥ |
Genitivo |
अप्रायुषः
aprāyuṣaḥ |
अप्रायुषोः
aprāyuṣoḥ |
अप्रायुषाम्
aprāyuṣām |
Locativo |
अप्रायुषि
aprāyuṣi |
अप्रायुषोः
aprāyuṣoḥ |
अप्रायुःषु
aprāyuḥṣu अप्रायुष्षु aprāyuṣṣu |