Sanskrit tools

Sanskrit declension


Declension of अप्राशन aprāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राशनम् aprāśanam
अप्राशने aprāśane
अप्राशनानि aprāśanāni
Vocative अप्राशन aprāśana
अप्राशने aprāśane
अप्राशनानि aprāśanāni
Accusative अप्राशनम् aprāśanam
अप्राशने aprāśane
अप्राशनानि aprāśanāni
Instrumental अप्राशनेन aprāśanena
अप्राशनाभ्याम् aprāśanābhyām
अप्राशनैः aprāśanaiḥ
Dative अप्राशनाय aprāśanāya
अप्राशनाभ्याम् aprāśanābhyām
अप्राशनेभ्यः aprāśanebhyaḥ
Ablative अप्राशनात् aprāśanāt
अप्राशनाभ्याम् aprāśanābhyām
अप्राशनेभ्यः aprāśanebhyaḥ
Genitive अप्राशनस्य aprāśanasya
अप्राशनयोः aprāśanayoḥ
अप्राशनानाम् aprāśanānām
Locative अप्राशने aprāśane
अप्राशनयोः aprāśanayoḥ
अप्राशनेषु aprāśaneṣu