| Singular | Dual | Plural |
Nominativo |
अप्राशनम्
aprāśanam
|
अप्राशने
aprāśane
|
अप्राशनानि
aprāśanāni
|
Vocativo |
अप्राशन
aprāśana
|
अप्राशने
aprāśane
|
अप्राशनानि
aprāśanāni
|
Acusativo |
अप्राशनम्
aprāśanam
|
अप्राशने
aprāśane
|
अप्राशनानि
aprāśanāni
|
Instrumental |
अप्राशनेन
aprāśanena
|
अप्राशनाभ्याम्
aprāśanābhyām
|
अप्राशनैः
aprāśanaiḥ
|
Dativo |
अप्राशनाय
aprāśanāya
|
अप्राशनाभ्याम्
aprāśanābhyām
|
अप्राशनेभ्यः
aprāśanebhyaḥ
|
Ablativo |
अप्राशनात्
aprāśanāt
|
अप्राशनाभ्याम्
aprāśanābhyām
|
अप्राशनेभ्यः
aprāśanebhyaḥ
|
Genitivo |
अप्राशनस्य
aprāśanasya
|
अप्राशनयोः
aprāśanayoḥ
|
अप्राशनानाम्
aprāśanānām
|
Locativo |
अप्राशने
aprāśane
|
अप्राशनयोः
aprāśanayoḥ
|
अप्राशनेषु
aprāśaneṣu
|