Sanskrit tools

Sanskrit declension


Declension of अप्राशितृ aprāśitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अप्राशिता aprāśitā
अप्राशितारौ aprāśitārau
अप्राशितारः aprāśitāraḥ
Vocative अप्राशितः aprāśitaḥ
अप्राशितारौ aprāśitārau
अप्राशितारः aprāśitāraḥ
Accusative अप्राशितारम् aprāśitāram
अप्राशितारौ aprāśitārau
अप्राशितॄन् aprāśitṝn
Instrumental अप्राशित्रा aprāśitrā
अप्राशितृभ्याम् aprāśitṛbhyām
अप्राशितृभिः aprāśitṛbhiḥ
Dative अप्राशित्रे aprāśitre
अप्राशितृभ्याम् aprāśitṛbhyām
अप्राशितृभ्यः aprāśitṛbhyaḥ
Ablative अप्राशितुः aprāśituḥ
अप्राशितृभ्याम् aprāśitṛbhyām
अप्राशितृभ्यः aprāśitṛbhyaḥ
Genitive अप्राशितुः aprāśituḥ
अप्राशित्रोः aprāśitroḥ
अप्राशितॄणाम् aprāśitṝṇām
Locative अप्राशितरि aprāśitari
अप्राशित्रोः aprāśitroḥ
अप्राशितृषु aprāśitṛṣu