| Singular | Dual | Plural |
Nominativo |
अप्राशिता
aprāśitā
|
अप्राशितारौ
aprāśitārau
|
अप्राशितारः
aprāśitāraḥ
|
Vocativo |
अप्राशितः
aprāśitaḥ
|
अप्राशितारौ
aprāśitārau
|
अप्राशितारः
aprāśitāraḥ
|
Acusativo |
अप्राशितारम्
aprāśitāram
|
अप्राशितारौ
aprāśitārau
|
अप्राशितॄन्
aprāśitṝn
|
Instrumental |
अप्राशित्रा
aprāśitrā
|
अप्राशितृभ्याम्
aprāśitṛbhyām
|
अप्राशितृभिः
aprāśitṛbhiḥ
|
Dativo |
अप्राशित्रे
aprāśitre
|
अप्राशितृभ्याम्
aprāśitṛbhyām
|
अप्राशितृभ्यः
aprāśitṛbhyaḥ
|
Ablativo |
अप्राशितुः
aprāśituḥ
|
अप्राशितृभ्याम्
aprāśitṛbhyām
|
अप्राशितृभ्यः
aprāśitṛbhyaḥ
|
Genitivo |
अप्राशितुः
aprāśituḥ
|
अप्राशित्रोः
aprāśitroḥ
|
अप्राशितॄणाम्
aprāśitṝṇām
|
Locativo |
अप्राशितरि
aprāśitari
|
अप्राशित्रोः
aprāśitroḥ
|
अप्राशितृषु
aprāśitṛṣu
|