Sanskrit tools

Sanskrit declension


Declension of प्राणात्यय prāṇātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणात्ययः prāṇātyayaḥ
प्राणात्ययौ prāṇātyayau
प्राणात्ययाः prāṇātyayāḥ
Vocative प्राणात्यय prāṇātyaya
प्राणात्ययौ prāṇātyayau
प्राणात्ययाः prāṇātyayāḥ
Accusative प्राणात्ययम् prāṇātyayam
प्राणात्ययौ prāṇātyayau
प्राणात्ययान् prāṇātyayān
Instrumental प्राणात्ययेन prāṇātyayena
प्राणात्ययाभ्याम् prāṇātyayābhyām
प्राणात्ययैः prāṇātyayaiḥ
Dative प्राणात्ययाय prāṇātyayāya
प्राणात्ययाभ्याम् prāṇātyayābhyām
प्राणात्ययेभ्यः prāṇātyayebhyaḥ
Ablative प्राणात्ययात् prāṇātyayāt
प्राणात्ययाभ्याम् prāṇātyayābhyām
प्राणात्ययेभ्यः prāṇātyayebhyaḥ
Genitive प्राणात्ययस्य prāṇātyayasya
प्राणात्यययोः prāṇātyayayoḥ
प्राणात्ययानाम् prāṇātyayānām
Locative प्राणात्यये prāṇātyaye
प्राणात्यययोः prāṇātyayayoḥ
प्राणात्ययेषु prāṇātyayeṣu