| Singular | Dual | Plural |
Nominativo |
प्राणात्ययः
prāṇātyayaḥ
|
प्राणात्ययौ
prāṇātyayau
|
प्राणात्ययाः
prāṇātyayāḥ
|
Vocativo |
प्राणात्यय
prāṇātyaya
|
प्राणात्ययौ
prāṇātyayau
|
प्राणात्ययाः
prāṇātyayāḥ
|
Acusativo |
प्राणात्ययम्
prāṇātyayam
|
प्राणात्ययौ
prāṇātyayau
|
प्राणात्ययान्
prāṇātyayān
|
Instrumental |
प्राणात्ययेन
prāṇātyayena
|
प्राणात्ययाभ्याम्
prāṇātyayābhyām
|
प्राणात्ययैः
prāṇātyayaiḥ
|
Dativo |
प्राणात्ययाय
prāṇātyayāya
|
प्राणात्ययाभ्याम्
prāṇātyayābhyām
|
प्राणात्ययेभ्यः
prāṇātyayebhyaḥ
|
Ablativo |
प्राणात्ययात्
prāṇātyayāt
|
प्राणात्ययाभ्याम्
prāṇātyayābhyām
|
प्राणात्ययेभ्यः
prāṇātyayebhyaḥ
|
Genitivo |
प्राणात्ययस्य
prāṇātyayasya
|
प्राणात्यययोः
prāṇātyayayoḥ
|
प्राणात्ययानाम्
prāṇātyayānām
|
Locativo |
प्राणात्यये
prāṇātyaye
|
प्राणात्यययोः
prāṇātyayayoḥ
|
प्राणात्ययेषु
prāṇātyayeṣu
|