Sanskrit tools

Sanskrit declension


Declension of प्राणादा prāṇādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणादा prāṇādā
प्राणादे prāṇāde
प्राणादाः prāṇādāḥ
Vocative प्राणादे prāṇāde
प्राणादे prāṇāde
प्राणादाः prāṇādāḥ
Accusative प्राणादाम् prāṇādām
प्राणादे prāṇāde
प्राणादाः prāṇādāḥ
Instrumental प्राणादया prāṇādayā
प्राणादाभ्याम् prāṇādābhyām
प्राणादाभिः prāṇādābhiḥ
Dative प्राणादायै prāṇādāyai
प्राणादाभ्याम् prāṇādābhyām
प्राणादाभ्यः prāṇādābhyaḥ
Ablative प्राणादायाः prāṇādāyāḥ
प्राणादाभ्याम् prāṇādābhyām
प्राणादाभ्यः prāṇādābhyaḥ
Genitive प्राणादायाः prāṇādāyāḥ
प्राणादयोः prāṇādayoḥ
प्राणादानाम् prāṇādānām
Locative प्राणादायाम् prāṇādāyām
प्राणादयोः prāṇādayoḥ
प्राणादासु prāṇādāsu