Singular | Dual | Plural | |
Nominative |
प्राणादा
prāṇādā |
प्राणादे
prāṇāde |
प्राणादाः
prāṇādāḥ |
Vocative |
प्राणादे
prāṇāde |
प्राणादे
prāṇāde |
प्राणादाः
prāṇādāḥ |
Accusative |
प्राणादाम्
prāṇādām |
प्राणादे
prāṇāde |
प्राणादाः
prāṇādāḥ |
Instrumental |
प्राणादया
prāṇādayā |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादाभिः
prāṇādābhiḥ |
Dative |
प्राणादायै
prāṇādāyai |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादाभ्यः
prāṇādābhyaḥ |
Ablative |
प्राणादायाः
prāṇādāyāḥ |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादाभ्यः
prāṇādābhyaḥ |
Genitive |
प्राणादायाः
prāṇādāyāḥ |
प्राणादयोः
prāṇādayoḥ |
प्राणादानाम्
prāṇādānām |
Locative |
प्राणादायाम्
prāṇādāyām |
प्राणादयोः
prāṇādayoḥ |
प्राणादासु
prāṇādāsu |