Singular | Dual | Plural | |
Nominativo |
प्राणादा
prāṇādā |
प्राणादे
prāṇāde |
प्राणादाः
prāṇādāḥ |
Vocativo |
प्राणादे
prāṇāde |
प्राणादे
prāṇāde |
प्राणादाः
prāṇādāḥ |
Acusativo |
प्राणादाम्
prāṇādām |
प्राणादे
prāṇāde |
प्राणादाः
prāṇādāḥ |
Instrumental |
प्राणादया
prāṇādayā |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादाभिः
prāṇādābhiḥ |
Dativo |
प्राणादायै
prāṇādāyai |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादाभ्यः
prāṇādābhyaḥ |
Ablativo |
प्राणादायाः
prāṇādāyāḥ |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादाभ्यः
prāṇādābhyaḥ |
Genitivo |
प्राणादायाः
prāṇādāyāḥ |
प्राणादयोः
prāṇādayoḥ |
प्राणादानाम्
prāṇādānām |
Locativo |
प्राणादायाम्
prāṇādāyām |
प्राणादयोः
prāṇādayoḥ |
प्राणादासु
prāṇādāsu |