| Singular | Dual | Plural |
Nominative |
प्राणाधिकः
prāṇādhikaḥ
|
प्राणाधिकौ
prāṇādhikau
|
प्राणाधिकाः
prāṇādhikāḥ
|
Vocative |
प्राणाधिक
prāṇādhika
|
प्राणाधिकौ
prāṇādhikau
|
प्राणाधिकाः
prāṇādhikāḥ
|
Accusative |
प्राणाधिकम्
prāṇādhikam
|
प्राणाधिकौ
prāṇādhikau
|
प्राणाधिकान्
prāṇādhikān
|
Instrumental |
प्राणाधिकेन
prāṇādhikena
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकैः
prāṇādhikaiḥ
|
Dative |
प्राणाधिकाय
prāṇādhikāya
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकेभ्यः
prāṇādhikebhyaḥ
|
Ablative |
प्राणाधिकात्
prāṇādhikāt
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकेभ्यः
prāṇādhikebhyaḥ
|
Genitive |
प्राणाधिकस्य
prāṇādhikasya
|
प्राणाधिकयोः
prāṇādhikayoḥ
|
प्राणाधिकानाम्
prāṇādhikānām
|
Locative |
प्राणाधिके
prāṇādhike
|
प्राणाधिकयोः
prāṇādhikayoḥ
|
प्राणाधिकेषु
prāṇādhikeṣu
|