Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राणाधिक prāṇādhika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राणाधिकः prāṇādhikaḥ
प्राणाधिकौ prāṇādhikau
प्राणाधिकाः prāṇādhikāḥ
Vocativo प्राणाधिक prāṇādhika
प्राणाधिकौ prāṇādhikau
प्राणाधिकाः prāṇādhikāḥ
Acusativo प्राणाधिकम् prāṇādhikam
प्राणाधिकौ prāṇādhikau
प्राणाधिकान् prāṇādhikān
Instrumental प्राणाधिकेन prāṇādhikena
प्राणाधिकाभ्याम् prāṇādhikābhyām
प्राणाधिकैः prāṇādhikaiḥ
Dativo प्राणाधिकाय prāṇādhikāya
प्राणाधिकाभ्याम् prāṇādhikābhyām
प्राणाधिकेभ्यः prāṇādhikebhyaḥ
Ablativo प्राणाधिकात् prāṇādhikāt
प्राणाधिकाभ्याम् prāṇādhikābhyām
प्राणाधिकेभ्यः prāṇādhikebhyaḥ
Genitivo प्राणाधिकस्य prāṇādhikasya
प्राणाधिकयोः prāṇādhikayoḥ
प्राणाधिकानाम् prāṇādhikānām
Locativo प्राणाधिके prāṇādhike
प्राणाधिकयोः prāṇādhikayoḥ
प्राणाधिकेषु prāṇādhikeṣu