Sanskrit tools

Sanskrit declension


Declension of प्राणाधिका prāṇādhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणाधिका prāṇādhikā
प्राणाधिके prāṇādhike
प्राणाधिकाः prāṇādhikāḥ
Vocative प्राणाधिके prāṇādhike
प्राणाधिके prāṇādhike
प्राणाधिकाः prāṇādhikāḥ
Accusative प्राणाधिकाम् prāṇādhikām
प्राणाधिके prāṇādhike
प्राणाधिकाः prāṇādhikāḥ
Instrumental प्राणाधिकया prāṇādhikayā
प्राणाधिकाभ्याम् prāṇādhikābhyām
प्राणाधिकाभिः prāṇādhikābhiḥ
Dative प्राणाधिकायै prāṇādhikāyai
प्राणाधिकाभ्याम् prāṇādhikābhyām
प्राणाधिकाभ्यः prāṇādhikābhyaḥ
Ablative प्राणाधिकायाः prāṇādhikāyāḥ
प्राणाधिकाभ्याम् prāṇādhikābhyām
प्राणाधिकाभ्यः prāṇādhikābhyaḥ
Genitive प्राणाधिकायाः prāṇādhikāyāḥ
प्राणाधिकयोः prāṇādhikayoḥ
प्राणाधिकानाम् prāṇādhikānām
Locative प्राणाधिकायाम् prāṇādhikāyām
प्राणाधिकयोः prāṇādhikayoḥ
प्राणाधिकासु prāṇādhikāsu