| Singular | Dual | Plural |
Nominativo |
प्राणाधिका
prāṇādhikā
|
प्राणाधिके
prāṇādhike
|
प्राणाधिकाः
prāṇādhikāḥ
|
Vocativo |
प्राणाधिके
prāṇādhike
|
प्राणाधिके
prāṇādhike
|
प्राणाधिकाः
prāṇādhikāḥ
|
Acusativo |
प्राणाधिकाम्
prāṇādhikām
|
प्राणाधिके
prāṇādhike
|
प्राणाधिकाः
prāṇādhikāḥ
|
Instrumental |
प्राणाधिकया
prāṇādhikayā
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकाभिः
prāṇādhikābhiḥ
|
Dativo |
प्राणाधिकायै
prāṇādhikāyai
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकाभ्यः
prāṇādhikābhyaḥ
|
Ablativo |
प्राणाधिकायाः
prāṇādhikāyāḥ
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकाभ्यः
prāṇādhikābhyaḥ
|
Genitivo |
प्राणाधिकायाः
prāṇādhikāyāḥ
|
प्राणाधिकयोः
prāṇādhikayoḥ
|
प्राणाधिकानाम्
prāṇādhikānām
|
Locativo |
प्राणाधिकायाम्
prāṇādhikāyām
|
प्राणाधिकयोः
prāṇādhikayoḥ
|
प्राणाधिकासु
prāṇādhikāsu
|