Sanskrit tools

Sanskrit declension


Declension of प्राणाधिनाथ prāṇādhinātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणाधिनाथः prāṇādhināthaḥ
प्राणाधिनाथौ prāṇādhināthau
प्राणाधिनाथाः prāṇādhināthāḥ
Vocative प्राणाधिनाथ prāṇādhinātha
प्राणाधिनाथौ prāṇādhināthau
प्राणाधिनाथाः prāṇādhināthāḥ
Accusative प्राणाधिनाथम् prāṇādhinātham
प्राणाधिनाथौ prāṇādhināthau
प्राणाधिनाथान् prāṇādhināthān
Instrumental प्राणाधिनाथेन prāṇādhināthena
प्राणाधिनाथाभ्याम् prāṇādhināthābhyām
प्राणाधिनाथैः prāṇādhināthaiḥ
Dative प्राणाधिनाथाय prāṇādhināthāya
प्राणाधिनाथाभ्याम् prāṇādhināthābhyām
प्राणाधिनाथेभ्यः prāṇādhināthebhyaḥ
Ablative प्राणाधिनाथात् prāṇādhināthāt
प्राणाधिनाथाभ्याम् prāṇādhināthābhyām
प्राणाधिनाथेभ्यः prāṇādhināthebhyaḥ
Genitive प्राणाधिनाथस्य prāṇādhināthasya
प्राणाधिनाथयोः prāṇādhināthayoḥ
प्राणाधिनाथानाम् prāṇādhināthānām
Locative प्राणाधिनाथे prāṇādhināthe
प्राणाधिनाथयोः prāṇādhināthayoḥ
प्राणाधिनाथेषु prāṇādhinātheṣu