Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राणाधिनाथ prāṇādhinātha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राणाधिनाथः prāṇādhināthaḥ
प्राणाधिनाथौ prāṇādhināthau
प्राणाधिनाथाः prāṇādhināthāḥ
Vocativo प्राणाधिनाथ prāṇādhinātha
प्राणाधिनाथौ prāṇādhināthau
प्राणाधिनाथाः prāṇādhināthāḥ
Acusativo प्राणाधिनाथम् prāṇādhinātham
प्राणाधिनाथौ prāṇādhināthau
प्राणाधिनाथान् prāṇādhināthān
Instrumental प्राणाधिनाथेन prāṇādhināthena
प्राणाधिनाथाभ्याम् prāṇādhināthābhyām
प्राणाधिनाथैः prāṇādhināthaiḥ
Dativo प्राणाधिनाथाय prāṇādhināthāya
प्राणाधिनाथाभ्याम् prāṇādhināthābhyām
प्राणाधिनाथेभ्यः prāṇādhināthebhyaḥ
Ablativo प्राणाधिनाथात् prāṇādhināthāt
प्राणाधिनाथाभ्याम् prāṇādhināthābhyām
प्राणाधिनाथेभ्यः prāṇādhināthebhyaḥ
Genitivo प्राणाधिनाथस्य prāṇādhināthasya
प्राणाधिनाथयोः prāṇādhināthayoḥ
प्राणाधिनाथानाम् prāṇādhināthānām
Locativo प्राणाधिनाथे prāṇādhināthe
प्राणाधिनाथयोः prāṇādhināthayoḥ
प्राणाधिनाथेषु prāṇādhinātheṣu