Sanskrit tools

Sanskrit declension


Declension of प्राणाधिप prāṇādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणाधिपः prāṇādhipaḥ
प्राणाधिपौ prāṇādhipau
प्राणाधिपाः prāṇādhipāḥ
Vocative प्राणाधिप prāṇādhipa
प्राणाधिपौ prāṇādhipau
प्राणाधिपाः prāṇādhipāḥ
Accusative प्राणाधिपम् prāṇādhipam
प्राणाधिपौ prāṇādhipau
प्राणाधिपान् prāṇādhipān
Instrumental प्राणाधिपेन prāṇādhipena
प्राणाधिपाभ्याम् prāṇādhipābhyām
प्राणाधिपैः prāṇādhipaiḥ
Dative प्राणाधिपाय prāṇādhipāya
प्राणाधिपाभ्याम् prāṇādhipābhyām
प्राणाधिपेभ्यः prāṇādhipebhyaḥ
Ablative प्राणाधिपात् prāṇādhipāt
प्राणाधिपाभ्याम् prāṇādhipābhyām
प्राणाधिपेभ्यः prāṇādhipebhyaḥ
Genitive प्राणाधिपस्य prāṇādhipasya
प्राणाधिपयोः prāṇādhipayoḥ
प्राणाधिपानाम् prāṇādhipānām
Locative प्राणाधिपे prāṇādhipe
प्राणाधिपयोः prāṇādhipayoḥ
प्राणाधिपेषु prāṇādhipeṣu