| Singular | Dual | Plural |
Nominativo |
प्राणाधिपः
prāṇādhipaḥ
|
प्राणाधिपौ
prāṇādhipau
|
प्राणाधिपाः
prāṇādhipāḥ
|
Vocativo |
प्राणाधिप
prāṇādhipa
|
प्राणाधिपौ
prāṇādhipau
|
प्राणाधिपाः
prāṇādhipāḥ
|
Acusativo |
प्राणाधिपम्
prāṇādhipam
|
प्राणाधिपौ
prāṇādhipau
|
प्राणाधिपान्
prāṇādhipān
|
Instrumental |
प्राणाधिपेन
prāṇādhipena
|
प्राणाधिपाभ्याम्
prāṇādhipābhyām
|
प्राणाधिपैः
prāṇādhipaiḥ
|
Dativo |
प्राणाधिपाय
prāṇādhipāya
|
प्राणाधिपाभ्याम्
prāṇādhipābhyām
|
प्राणाधिपेभ्यः
prāṇādhipebhyaḥ
|
Ablativo |
प्राणाधिपात्
prāṇādhipāt
|
प्राणाधिपाभ्याम्
prāṇādhipābhyām
|
प्राणाधिपेभ्यः
prāṇādhipebhyaḥ
|
Genitivo |
प्राणाधिपस्य
prāṇādhipasya
|
प्राणाधिपयोः
prāṇādhipayoḥ
|
प्राणाधिपानाम्
prāṇādhipānām
|
Locativo |
प्राणाधिपे
prāṇādhipe
|
प्राणाधिपयोः
prāṇādhipayoḥ
|
प्राणाधिपेषु
prāṇādhipeṣu
|