Sanskrit tools

Sanskrit declension


Declension of प्राणान्ता prāṇāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणान्ता prāṇāntā
प्राणान्ते prāṇānte
प्राणान्ताः prāṇāntāḥ
Vocative प्राणान्ते prāṇānte
प्राणान्ते prāṇānte
प्राणान्ताः prāṇāntāḥ
Accusative प्राणान्ताम् prāṇāntām
प्राणान्ते prāṇānte
प्राणान्ताः prāṇāntāḥ
Instrumental प्राणान्तया prāṇāntayā
प्राणान्ताभ्याम् prāṇāntābhyām
प्राणान्ताभिः prāṇāntābhiḥ
Dative प्राणान्तायै prāṇāntāyai
प्राणान्ताभ्याम् prāṇāntābhyām
प्राणान्ताभ्यः prāṇāntābhyaḥ
Ablative प्राणान्तायाः prāṇāntāyāḥ
प्राणान्ताभ्याम् prāṇāntābhyām
प्राणान्ताभ्यः prāṇāntābhyaḥ
Genitive प्राणान्तायाः prāṇāntāyāḥ
प्राणान्तयोः prāṇāntayoḥ
प्राणान्तानाम् prāṇāntānām
Locative प्राणान्तायाम् prāṇāntāyām
प्राणान्तयोः prāṇāntayoḥ
प्राणान्तासु prāṇāntāsu