| Singular | Dual | Plural |
Nominativo |
प्राणान्ता
prāṇāntā
|
प्राणान्ते
prāṇānte
|
प्राणान्ताः
prāṇāntāḥ
|
Vocativo |
प्राणान्ते
prāṇānte
|
प्राणान्ते
prāṇānte
|
प्राणान्ताः
prāṇāntāḥ
|
Acusativo |
प्राणान्ताम्
prāṇāntām
|
प्राणान्ते
prāṇānte
|
प्राणान्ताः
prāṇāntāḥ
|
Instrumental |
प्राणान्तया
prāṇāntayā
|
प्राणान्ताभ्याम्
prāṇāntābhyām
|
प्राणान्ताभिः
prāṇāntābhiḥ
|
Dativo |
प्राणान्तायै
prāṇāntāyai
|
प्राणान्ताभ्याम्
prāṇāntābhyām
|
प्राणान्ताभ्यः
prāṇāntābhyaḥ
|
Ablativo |
प्राणान्तायाः
prāṇāntāyāḥ
|
प्राणान्ताभ्याम्
prāṇāntābhyām
|
प्राणान्ताभ्यः
prāṇāntābhyaḥ
|
Genitivo |
प्राणान्तायाः
prāṇāntāyāḥ
|
प्राणान्तयोः
prāṇāntayoḥ
|
प्राणान्तानाम्
prāṇāntānām
|
Locativo |
प्राणान्तायाम्
prāṇāntāyām
|
प्राणान्तयोः
prāṇāntayoḥ
|
प्राणान्तासु
prāṇāntāsu
|