| Singular | Dual | Plural |
Nominative |
प्राणान्तिकी
prāṇāntikī
|
प्राणान्तिक्यौ
prāṇāntikyau
|
प्राणान्तिक्यः
prāṇāntikyaḥ
|
Vocative |
प्राणान्तिकि
prāṇāntiki
|
प्राणान्तिक्यौ
prāṇāntikyau
|
प्राणान्तिक्यः
prāṇāntikyaḥ
|
Accusative |
प्राणान्तिकीम्
prāṇāntikīm
|
प्राणान्तिक्यौ
prāṇāntikyau
|
प्राणान्तिकीः
prāṇāntikīḥ
|
Instrumental |
प्राणान्तिक्या
prāṇāntikyā
|
प्राणान्तिकीभ्याम्
prāṇāntikībhyām
|
प्राणान्तिकीभिः
prāṇāntikībhiḥ
|
Dative |
प्राणान्तिक्यै
prāṇāntikyai
|
प्राणान्तिकीभ्याम्
prāṇāntikībhyām
|
प्राणान्तिकीभ्यः
prāṇāntikībhyaḥ
|
Ablative |
प्राणान्तिक्याः
prāṇāntikyāḥ
|
प्राणान्तिकीभ्याम्
prāṇāntikībhyām
|
प्राणान्तिकीभ्यः
prāṇāntikībhyaḥ
|
Genitive |
प्राणान्तिक्याः
prāṇāntikyāḥ
|
प्राणान्तिक्योः
prāṇāntikyoḥ
|
प्राणान्तिकीनाम्
prāṇāntikīnām
|
Locative |
प्राणान्तिक्याम्
prāṇāntikyām
|
प्राणान्तिक्योः
prāṇāntikyoḥ
|
प्राणान्तिकीषु
prāṇāntikīṣu
|