Sanskrit tools

Sanskrit declension


Declension of प्राणान्तिकी prāṇāntikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणान्तिकी prāṇāntikī
प्राणान्तिक्यौ prāṇāntikyau
प्राणान्तिक्यः prāṇāntikyaḥ
Vocative प्राणान्तिकि prāṇāntiki
प्राणान्तिक्यौ prāṇāntikyau
प्राणान्तिक्यः prāṇāntikyaḥ
Accusative प्राणान्तिकीम् prāṇāntikīm
प्राणान्तिक्यौ prāṇāntikyau
प्राणान्तिकीः prāṇāntikīḥ
Instrumental प्राणान्तिक्या prāṇāntikyā
प्राणान्तिकीभ्याम् prāṇāntikībhyām
प्राणान्तिकीभिः prāṇāntikībhiḥ
Dative प्राणान्तिक्यै prāṇāntikyai
प्राणान्तिकीभ्याम् prāṇāntikībhyām
प्राणान्तिकीभ्यः prāṇāntikībhyaḥ
Ablative प्राणान्तिक्याः prāṇāntikyāḥ
प्राणान्तिकीभ्याम् prāṇāntikībhyām
प्राणान्तिकीभ्यः prāṇāntikībhyaḥ
Genitive प्राणान्तिक्याः prāṇāntikyāḥ
प्राणान्तिक्योः prāṇāntikyoḥ
प्राणान्तिकीनाम् prāṇāntikīnām
Locative प्राणान्तिक्याम् prāṇāntikyām
प्राणान्तिक्योः prāṇāntikyoḥ
प्राणान्तिकीषु prāṇāntikīṣu