Singular | Dual | Plural | |
Nominative |
प्राणापहारि
prāṇāpahāri |
प्राणापहारिणी
prāṇāpahāriṇī |
प्राणापहारीणि
prāṇāpahārīṇi |
Vocative |
प्राणापहारि
prāṇāpahāri प्राणापहारिन् prāṇāpahārin |
प्राणापहारिणी
prāṇāpahāriṇī |
प्राणापहारीणि
prāṇāpahārīṇi |
Accusative |
प्राणापहारि
prāṇāpahāri |
प्राणापहारिणी
prāṇāpahāriṇī |
प्राणापहारीणि
prāṇāpahārīṇi |
Instrumental |
प्राणापहारिणा
prāṇāpahāriṇā |
प्राणापहारिभ्याम्
prāṇāpahāribhyām |
प्राणापहारिभिः
prāṇāpahāribhiḥ |
Dative |
प्राणापहारिणे
prāṇāpahāriṇe |
प्राणापहारिभ्याम्
prāṇāpahāribhyām |
प्राणापहारिभ्यः
prāṇāpahāribhyaḥ |
Ablative |
प्राणापहारिणः
prāṇāpahāriṇaḥ |
प्राणापहारिभ्याम्
prāṇāpahāribhyām |
प्राणापहारिभ्यः
prāṇāpahāribhyaḥ |
Genitive |
प्राणापहारिणः
prāṇāpahāriṇaḥ |
प्राणापहारिणोः
prāṇāpahāriṇoḥ |
प्राणापहारिणम्
prāṇāpahāriṇam |
Locative |
प्राणापहारिणि
prāṇāpahāriṇi |
प्राणापहारिणोः
prāṇāpahāriṇoḥ |
प्राणापहारिषु
prāṇāpahāriṣu |