Singular | Dual | Plural | |
Nominativo |
प्राणापहारि
prāṇāpahāri |
प्राणापहारिणी
prāṇāpahāriṇī |
प्राणापहारीणि
prāṇāpahārīṇi |
Vocativo |
प्राणापहारि
prāṇāpahāri प्राणापहारिन् prāṇāpahārin |
प्राणापहारिणी
prāṇāpahāriṇī |
प्राणापहारीणि
prāṇāpahārīṇi |
Acusativo |
प्राणापहारि
prāṇāpahāri |
प्राणापहारिणी
prāṇāpahāriṇī |
प्राणापहारीणि
prāṇāpahārīṇi |
Instrumental |
प्राणापहारिणा
prāṇāpahāriṇā |
प्राणापहारिभ्याम्
prāṇāpahāribhyām |
प्राणापहारिभिः
prāṇāpahāribhiḥ |
Dativo |
प्राणापहारिणे
prāṇāpahāriṇe |
प्राणापहारिभ्याम्
prāṇāpahāribhyām |
प्राणापहारिभ्यः
prāṇāpahāribhyaḥ |
Ablativo |
प्राणापहारिणः
prāṇāpahāriṇaḥ |
प्राणापहारिभ्याम्
prāṇāpahāribhyām |
प्राणापहारिभ्यः
prāṇāpahāribhyaḥ |
Genitivo |
प्राणापहारिणः
prāṇāpahāriṇaḥ |
प्राणापहारिणोः
prāṇāpahāriṇoḥ |
प्राणापहारिणम्
prāṇāpahāriṇam |
Locativo |
प्राणापहारिणि
prāṇāpahāriṇi |
प्राणापहारिणोः
prāṇāpahāriṇoḥ |
प्राणापहारिषु
prāṇāpahāriṣu |