Sanskrit tools

Sanskrit declension


Declension of प्राणायाम prāṇāyāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणायामः prāṇāyāmaḥ
प्राणायामौ prāṇāyāmau
प्राणायामाः prāṇāyāmāḥ
Vocative प्राणायाम prāṇāyāma
प्राणायामौ prāṇāyāmau
प्राणायामाः prāṇāyāmāḥ
Accusative प्राणायामम् prāṇāyāmam
प्राणायामौ prāṇāyāmau
प्राणायामान् prāṇāyāmān
Instrumental प्राणायामेन prāṇāyāmena
प्राणायामाभ्याम् prāṇāyāmābhyām
प्राणायामैः prāṇāyāmaiḥ
Dative प्राणायामाय prāṇāyāmāya
प्राणायामाभ्याम् prāṇāyāmābhyām
प्राणायामेभ्यः prāṇāyāmebhyaḥ
Ablative प्राणायामात् prāṇāyāmāt
प्राणायामाभ्याम् prāṇāyāmābhyām
प्राणायामेभ्यः prāṇāyāmebhyaḥ
Genitive प्राणायामस्य prāṇāyāmasya
प्राणायामयोः prāṇāyāmayoḥ
प्राणायामानाम् prāṇāyāmānām
Locative प्राणायामे prāṇāyāme
प्राणायामयोः prāṇāyāmayoḥ
प्राणायामेषु prāṇāyāmeṣu