| Singular | Dual | Plural |
Nominativo |
प्राणायामः
prāṇāyāmaḥ
|
प्राणायामौ
prāṇāyāmau
|
प्राणायामाः
prāṇāyāmāḥ
|
Vocativo |
प्राणायाम
prāṇāyāma
|
प्राणायामौ
prāṇāyāmau
|
प्राणायामाः
prāṇāyāmāḥ
|
Acusativo |
प्राणायामम्
prāṇāyāmam
|
प्राणायामौ
prāṇāyāmau
|
प्राणायामान्
prāṇāyāmān
|
Instrumental |
प्राणायामेन
prāṇāyāmena
|
प्राणायामाभ्याम्
prāṇāyāmābhyām
|
प्राणायामैः
prāṇāyāmaiḥ
|
Dativo |
प्राणायामाय
prāṇāyāmāya
|
प्राणायामाभ्याम्
prāṇāyāmābhyām
|
प्राणायामेभ्यः
prāṇāyāmebhyaḥ
|
Ablativo |
प्राणायामात्
prāṇāyāmāt
|
प्राणायामाभ्याम्
prāṇāyāmābhyām
|
प्राणायामेभ्यः
prāṇāyāmebhyaḥ
|
Genitivo |
प्राणायामस्य
prāṇāyāmasya
|
प्राणायामयोः
prāṇāyāmayoḥ
|
प्राणायामानाम्
prāṇāyāmānām
|
Locativo |
प्राणायामे
prāṇāyāme
|
प्राणायामयोः
prāṇāyāmayoḥ
|
प्राणायामेषु
prāṇāyāmeṣu
|