Sanskrit tools

Sanskrit declension


Declension of प्राणार्थवत् prāṇārthavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्राणार्थवान् prāṇārthavān
प्राणार्थवन्तौ prāṇārthavantau
प्राणार्थवन्तः prāṇārthavantaḥ
Vocative प्राणार्थवन् prāṇārthavan
प्राणार्थवन्तौ prāṇārthavantau
प्राणार्थवन्तः prāṇārthavantaḥ
Accusative प्राणार्थवन्तम् prāṇārthavantam
प्राणार्थवन्तौ prāṇārthavantau
प्राणार्थवतः prāṇārthavataḥ
Instrumental प्राणार्थवता prāṇārthavatā
प्राणार्थवद्भ्याम् prāṇārthavadbhyām
प्राणार्थवद्भिः prāṇārthavadbhiḥ
Dative प्राणार्थवते prāṇārthavate
प्राणार्थवद्भ्याम् prāṇārthavadbhyām
प्राणार्थवद्भ्यः prāṇārthavadbhyaḥ
Ablative प्राणार्थवतः prāṇārthavataḥ
प्राणार्थवद्भ्याम् prāṇārthavadbhyām
प्राणार्थवद्भ्यः prāṇārthavadbhyaḥ
Genitive प्राणार्थवतः prāṇārthavataḥ
प्राणार्थवतोः prāṇārthavatoḥ
प्राणार्थवताम् prāṇārthavatām
Locative प्राणार्थवति prāṇārthavati
प्राणार्थवतोः prāṇārthavatoḥ
प्राणार्थवत्सु prāṇārthavatsu