| Singular | Dual | Plural |
Nominativo |
प्राणार्थवान्
prāṇārthavān
|
प्राणार्थवन्तौ
prāṇārthavantau
|
प्राणार्थवन्तः
prāṇārthavantaḥ
|
Vocativo |
प्राणार्थवन्
prāṇārthavan
|
प्राणार्थवन्तौ
prāṇārthavantau
|
प्राणार्थवन्तः
prāṇārthavantaḥ
|
Acusativo |
प्राणार्थवन्तम्
prāṇārthavantam
|
प्राणार्थवन्तौ
prāṇārthavantau
|
प्राणार्थवतः
prāṇārthavataḥ
|
Instrumental |
प्राणार्थवता
prāṇārthavatā
|
प्राणार्थवद्भ्याम्
prāṇārthavadbhyām
|
प्राणार्थवद्भिः
prāṇārthavadbhiḥ
|
Dativo |
प्राणार्थवते
prāṇārthavate
|
प्राणार्थवद्भ्याम्
prāṇārthavadbhyām
|
प्राणार्थवद्भ्यः
prāṇārthavadbhyaḥ
|
Ablativo |
प्राणार्थवतः
prāṇārthavataḥ
|
प्राणार्थवद्भ्याम्
prāṇārthavadbhyām
|
प्राणार्थवद्भ्यः
prāṇārthavadbhyaḥ
|
Genitivo |
प्राणार्थवतः
prāṇārthavataḥ
|
प्राणार्थवतोः
prāṇārthavatoḥ
|
प्राणार्थवताम्
prāṇārthavatām
|
Locativo |
प्राणार्थवति
prāṇārthavati
|
प्राणार्थवतोः
prāṇārthavatoḥ
|
प्राणार्थवत्सु
prāṇārthavatsu
|