Sanskrit tools

Sanskrit declension


Declension of प्राणार्थवती prāṇārthavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणार्थवती prāṇārthavatī
प्राणार्थवत्यौ prāṇārthavatyau
प्राणार्थवत्यः prāṇārthavatyaḥ
Vocative प्राणार्थवति prāṇārthavati
प्राणार्थवत्यौ prāṇārthavatyau
प्राणार्थवत्यः prāṇārthavatyaḥ
Accusative प्राणार्थवतीम् prāṇārthavatīm
प्राणार्थवत्यौ prāṇārthavatyau
प्राणार्थवतीः prāṇārthavatīḥ
Instrumental प्राणार्थवत्या prāṇārthavatyā
प्राणार्थवतीभ्याम् prāṇārthavatībhyām
प्राणार्थवतीभिः prāṇārthavatībhiḥ
Dative प्राणार्थवत्यै prāṇārthavatyai
प्राणार्थवतीभ्याम् prāṇārthavatībhyām
प्राणार्थवतीभ्यः prāṇārthavatībhyaḥ
Ablative प्राणार्थवत्याः prāṇārthavatyāḥ
प्राणार्थवतीभ्याम् prāṇārthavatībhyām
प्राणार्थवतीभ्यः prāṇārthavatībhyaḥ
Genitive प्राणार्थवत्याः prāṇārthavatyāḥ
प्राणार्थवत्योः prāṇārthavatyoḥ
प्राणार्थवतीनाम् prāṇārthavatīnām
Locative प्राणार्थवत्याम् prāṇārthavatyām
प्राणार्थवत्योः prāṇārthavatyoḥ
प्राणार्थवतीषु prāṇārthavatīṣu