Sanskrit tools

Sanskrit declension


Declension of प्राणार्थिनी prāṇārthinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणार्थिनी prāṇārthinī
प्राणार्थिन्यौ prāṇārthinyau
प्राणार्थिन्यः prāṇārthinyaḥ
Vocative प्राणार्थिनि prāṇārthini
प्राणार्थिन्यौ prāṇārthinyau
प्राणार्थिन्यः prāṇārthinyaḥ
Accusative प्राणार्थिनीम् prāṇārthinīm
प्राणार्थिन्यौ prāṇārthinyau
प्राणार्थिनीः prāṇārthinīḥ
Instrumental प्राणार्थिन्या prāṇārthinyā
प्राणार्थिनीभ्याम् prāṇārthinībhyām
प्राणार्थिनीभिः prāṇārthinībhiḥ
Dative प्राणार्थिन्यै prāṇārthinyai
प्राणार्थिनीभ्याम् prāṇārthinībhyām
प्राणार्थिनीभ्यः prāṇārthinībhyaḥ
Ablative प्राणार्थिन्याः prāṇārthinyāḥ
प्राणार्थिनीभ्याम् prāṇārthinībhyām
प्राणार्थिनीभ्यः prāṇārthinībhyaḥ
Genitive प्राणार्थिन्याः prāṇārthinyāḥ
प्राणार्थिन्योः prāṇārthinyoḥ
प्राणार्थिनीनाम् prāṇārthinīnām
Locative प्राणार्थिन्याम् prāṇārthinyām
प्राणार्थिन्योः prāṇārthinyoḥ
प्राणार्थिनीषु prāṇārthinīṣu