| Singular | Dual | Plural |
Nominative |
प्राणार्थिनी
prāṇārthinī
|
प्राणार्थिन्यौ
prāṇārthinyau
|
प्राणार्थिन्यः
prāṇārthinyaḥ
|
Vocative |
प्राणार्थिनि
prāṇārthini
|
प्राणार्थिन्यौ
prāṇārthinyau
|
प्राणार्थिन्यः
prāṇārthinyaḥ
|
Accusative |
प्राणार्थिनीम्
prāṇārthinīm
|
प्राणार्थिन्यौ
prāṇārthinyau
|
प्राणार्थिनीः
prāṇārthinīḥ
|
Instrumental |
प्राणार्थिन्या
prāṇārthinyā
|
प्राणार्थिनीभ्याम्
prāṇārthinībhyām
|
प्राणार्थिनीभिः
prāṇārthinībhiḥ
|
Dative |
प्राणार्थिन्यै
prāṇārthinyai
|
प्राणार्थिनीभ्याम्
prāṇārthinībhyām
|
प्राणार्थिनीभ्यः
prāṇārthinībhyaḥ
|
Ablative |
प्राणार्थिन्याः
prāṇārthinyāḥ
|
प्राणार्थिनीभ्याम्
prāṇārthinībhyām
|
प्राणार्थिनीभ्यः
prāṇārthinībhyaḥ
|
Genitive |
प्राणार्थिन्याः
prāṇārthinyāḥ
|
प्राणार्थिन्योः
prāṇārthinyoḥ
|
प्राणार्थिनीनाम्
prāṇārthinīnām
|
Locative |
प्राणार्थिन्याम्
prāṇārthinyām
|
प्राणार्थिन्योः
prāṇārthinyoḥ
|
प्राणार्थिनीषु
prāṇārthinīṣu
|