Sanskrit tools

Sanskrit declension


Declension of प्राणेश prāṇeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणेशः prāṇeśaḥ
प्राणेशौ prāṇeśau
प्राणेशाः prāṇeśāḥ
Vocative प्राणेश prāṇeśa
प्राणेशौ prāṇeśau
प्राणेशाः prāṇeśāḥ
Accusative प्राणेशम् prāṇeśam
प्राणेशौ prāṇeśau
प्राणेशान् prāṇeśān
Instrumental प्राणेशेन prāṇeśena
प्राणेशाभ्याम् prāṇeśābhyām
प्राणेशैः prāṇeśaiḥ
Dative प्राणेशाय prāṇeśāya
प्राणेशाभ्याम् prāṇeśābhyām
प्राणेशेभ्यः prāṇeśebhyaḥ
Ablative प्राणेशात् prāṇeśāt
प्राणेशाभ्याम् prāṇeśābhyām
प्राणेशेभ्यः prāṇeśebhyaḥ
Genitive प्राणेशस्य prāṇeśasya
प्राणेशयोः prāṇeśayoḥ
प्राणेशानाम् prāṇeśānām
Locative प्राणेशे prāṇeśe
प्राणेशयोः prāṇeśayoḥ
प्राणेशेषु prāṇeśeṣu