Singular | Dual | Plural | |
Nominativo |
प्राणेशः
prāṇeśaḥ |
प्राणेशौ
prāṇeśau |
प्राणेशाः
prāṇeśāḥ |
Vocativo |
प्राणेश
prāṇeśa |
प्राणेशौ
prāṇeśau |
प्राणेशाः
prāṇeśāḥ |
Acusativo |
प्राणेशम्
prāṇeśam |
प्राणेशौ
prāṇeśau |
प्राणेशान्
prāṇeśān |
Instrumental |
प्राणेशेन
prāṇeśena |
प्राणेशाभ्याम्
prāṇeśābhyām |
प्राणेशैः
prāṇeśaiḥ |
Dativo |
प्राणेशाय
prāṇeśāya |
प्राणेशाभ्याम्
prāṇeśābhyām |
प्राणेशेभ्यः
prāṇeśebhyaḥ |
Ablativo |
प्राणेशात्
prāṇeśāt |
प्राणेशाभ्याम्
prāṇeśābhyām |
प्राणेशेभ्यः
prāṇeśebhyaḥ |
Genitivo |
प्राणेशस्य
prāṇeśasya |
प्राणेशयोः
prāṇeśayoḥ |
प्राणेशानाम्
prāṇeśānām |
Locativo |
प्राणेशे
prāṇeśe |
प्राणेशयोः
prāṇeśayoḥ |
प्राणेशेषु
prāṇeśeṣu |