Sanskrit tools

Sanskrit declension


Declension of प्राणेश्वर prāṇeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणेश्वरः prāṇeśvaraḥ
प्राणेश्वरौ prāṇeśvarau
प्राणेश्वराः prāṇeśvarāḥ
Vocative प्राणेश्वर prāṇeśvara
प्राणेश्वरौ prāṇeśvarau
प्राणेश्वराः prāṇeśvarāḥ
Accusative प्राणेश्वरम् prāṇeśvaram
प्राणेश्वरौ prāṇeśvarau
प्राणेश्वरान् prāṇeśvarān
Instrumental प्राणेश्वरेण prāṇeśvareṇa
प्राणेश्वराभ्याम् prāṇeśvarābhyām
प्राणेश्वरैः prāṇeśvaraiḥ
Dative प्राणेश्वराय prāṇeśvarāya
प्राणेश्वराभ्याम् prāṇeśvarābhyām
प्राणेश्वरेभ्यः prāṇeśvarebhyaḥ
Ablative प्राणेश्वरात् prāṇeśvarāt
प्राणेश्वराभ्याम् prāṇeśvarābhyām
प्राणेश्वरेभ्यः prāṇeśvarebhyaḥ
Genitive प्राणेश्वरस्य prāṇeśvarasya
प्राणेश्वरयोः prāṇeśvarayoḥ
प्राणेश्वराणाम् prāṇeśvarāṇām
Locative प्राणेश्वरे prāṇeśvare
प्राणेश्वरयोः prāṇeśvarayoḥ
प्राणेश्वरेषु prāṇeśvareṣu