| Singular | Dual | Plural |
Nominativo |
प्राणेश्वरः
prāṇeśvaraḥ
|
प्राणेश्वरौ
prāṇeśvarau
|
प्राणेश्वराः
prāṇeśvarāḥ
|
Vocativo |
प्राणेश्वर
prāṇeśvara
|
प्राणेश्वरौ
prāṇeśvarau
|
प्राणेश्वराः
prāṇeśvarāḥ
|
Acusativo |
प्राणेश्वरम्
prāṇeśvaram
|
प्राणेश्वरौ
prāṇeśvarau
|
प्राणेश्वरान्
prāṇeśvarān
|
Instrumental |
प्राणेश्वरेण
prāṇeśvareṇa
|
प्राणेश्वराभ्याम्
prāṇeśvarābhyām
|
प्राणेश्वरैः
prāṇeśvaraiḥ
|
Dativo |
प्राणेश्वराय
prāṇeśvarāya
|
प्राणेश्वराभ्याम्
prāṇeśvarābhyām
|
प्राणेश्वरेभ्यः
prāṇeśvarebhyaḥ
|
Ablativo |
प्राणेश्वरात्
prāṇeśvarāt
|
प्राणेश्वराभ्याम्
prāṇeśvarābhyām
|
प्राणेश्वरेभ्यः
prāṇeśvarebhyaḥ
|
Genitivo |
प्राणेश्वरस्य
prāṇeśvarasya
|
प्राणेश्वरयोः
prāṇeśvarayoḥ
|
प्राणेश्वराणाम्
prāṇeśvarāṇām
|
Locativo |
प्राणेश्वरे
prāṇeśvare
|
प्राणेश्वरयोः
prāṇeśvarayoḥ
|
प्राणेश्वरेषु
prāṇeśvareṣu
|