Sanskrit tools

Sanskrit declension


Declension of प्राणेश्वरी prāṇeśvarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणेश्वरी prāṇeśvarī
प्राणेश्वर्यौ prāṇeśvaryau
प्राणेश्वर्यः prāṇeśvaryaḥ
Vocative प्राणेश्वरि prāṇeśvari
प्राणेश्वर्यौ prāṇeśvaryau
प्राणेश्वर्यः prāṇeśvaryaḥ
Accusative प्राणेश्वरीम् prāṇeśvarīm
प्राणेश्वर्यौ prāṇeśvaryau
प्राणेश्वरीः prāṇeśvarīḥ
Instrumental प्राणेश्वर्या prāṇeśvaryā
प्राणेश्वरीभ्याम् prāṇeśvarībhyām
प्राणेश्वरीभिः prāṇeśvarībhiḥ
Dative प्राणेश्वर्यै prāṇeśvaryai
प्राणेश्वरीभ्याम् prāṇeśvarībhyām
प्राणेश्वरीभ्यः prāṇeśvarībhyaḥ
Ablative प्राणेश्वर्याः prāṇeśvaryāḥ
प्राणेश्वरीभ्याम् prāṇeśvarībhyām
प्राणेश्वरीभ्यः prāṇeśvarībhyaḥ
Genitive प्राणेश्वर्याः prāṇeśvaryāḥ
प्राणेश्वर्योः prāṇeśvaryoḥ
प्राणेश्वरीणाम् prāṇeśvarīṇām
Locative प्राणेश्वर्याम् prāṇeśvaryām
प्राणेश्वर्योः prāṇeśvaryoḥ
प्राणेश्वरीषु prāṇeśvarīṣu