| Singular | Dual | Plural |
Nominative |
प्राणेश्वरी
prāṇeśvarī
|
प्राणेश्वर्यौ
prāṇeśvaryau
|
प्राणेश्वर्यः
prāṇeśvaryaḥ
|
Vocative |
प्राणेश्वरि
prāṇeśvari
|
प्राणेश्वर्यौ
prāṇeśvaryau
|
प्राणेश्वर्यः
prāṇeśvaryaḥ
|
Accusative |
प्राणेश्वरीम्
prāṇeśvarīm
|
प्राणेश्वर्यौ
prāṇeśvaryau
|
प्राणेश्वरीः
prāṇeśvarīḥ
|
Instrumental |
प्राणेश्वर्या
prāṇeśvaryā
|
प्राणेश्वरीभ्याम्
prāṇeśvarībhyām
|
प्राणेश्वरीभिः
prāṇeśvarībhiḥ
|
Dative |
प्राणेश्वर्यै
prāṇeśvaryai
|
प्राणेश्वरीभ्याम्
prāṇeśvarībhyām
|
प्राणेश्वरीभ्यः
prāṇeśvarībhyaḥ
|
Ablative |
प्राणेश्वर्याः
prāṇeśvaryāḥ
|
प्राणेश्वरीभ्याम्
prāṇeśvarībhyām
|
प्राणेश्वरीभ्यः
prāṇeśvarībhyaḥ
|
Genitive |
प्राणेश्वर्याः
prāṇeśvaryāḥ
|
प्राणेश्वर्योः
prāṇeśvaryoḥ
|
प्राणेश्वरीणाम्
prāṇeśvarīṇām
|
Locative |
प्राणेश्वर्याम्
prāṇeśvaryām
|
प्राणेश्वर्योः
prāṇeśvaryoḥ
|
प्राणेश्वरीषु
prāṇeśvarīṣu
|